B 379-6 Śāntihoma(krama)

Manuscript culture infobox

Filmed in: B 379/6
Title: Śāntihoma[krama]
Dimensions: 40.5 x 5.8 cm x 88 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2066
Remarks:


Reel No. B 379/6

Inventory No. 61443

Title Śāntihoma[krama]

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 40.5 x 5.8 cm

Binding Hole(s)

Folios 88

Lines per Page 5

Foliation figures in lower right-hand corner of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2066


Manuscript Features

Index is in last two exposures.


Excerpts

«Beginning»


|| || atha śāntikahomakramo likhyate ||


homaś ca thaṇḍile eva ||


strībālaśūdramūrkhais tu hotavyaṃ pratyahaṃ yathā ||


sabhye mahānase vāpi na kuṇḍeṣu kadācana ||


iti tadanujñānāt || ||


amuka homakarmaṇi tvaṃ mama hotā bhe(!)tyukte bhavānīti pratyukte oṃ adya


divyāntarikṣabhaumānyatamotpātaśāntika homakarma kartum athavā sādhidaivata sa


pratyadhidaivata vināyakādipañcakasahita sūryyādi navagrahahomakarma kartuṃ athavā


sādhidaivatāmuka grahapūjāhomakarma kartuṃ amuka gotraṃ amuka śarmāṇaṃ brāhmaṇaṃ ebhiḥ


puṣpaphalaḥ(!)tāmbūlavāsobhir hotṛtvena tvām ahaṃ vṛṇe | iti vṛṇuyāt | oṃ vṛtosmīti prativacanaṃ || ||


oṃ yathāvihitaṃ karma kuru oṃ karavāṇītyukte | (fol. 1v1–4)


«End»


ādityābhimukhāḥ sarve sādhiṣvatyadhidevatāḥ ||


eteṣāṃ sthāpayet tatra pūjopakaraṇāni ca |


dvātriṃśad devatā hyetā āvāhya ravipūrvvikāḥ ||


puṣpacandanavastrāṇi dadyād varṇasamāni tu |


raver gguḍodanaṃ dadyāt somāya ghṛtapāyasaṃ ||


kujasya tu masūrānnaṃ kṣīrabhaktaṃ budhasya ca ||


dadhyodanaṃ tu jīvasya śukrasyātha ghṛtodanam |


kṛśaraṃ śani naivedyaṃ chāgamāṃsaṃ tu rāhave |


cittaudanaṃ tu ketubhyo nyebhyo pi ghṛtapāyasam ||


aparañ cāpi naivedyaṃ pakvānnādi phalādikam ||



vindvardhacandraśikhikoṇadhanuḥsaroja-


vyāpyābhadaṇḍamakarākṛtikhaḍgatulyāḥ |


madhyāgnidaḍadharaśarvvakuveraśakra-


toyeśarākṣasamarut su divākarādyāḥ ||


nityaṃ prati prāyaścittatayā gāyatrīdaśasahasrāṇi japet ||


grahadakṣiṇāṃ grahītur mukhaṃ dinatrayaṃ na paśyed yajamānaḥ gāyatrījapaṃ


yathāśaktikṛtavataḥ pūjā || || || thanānli madu || (fol. 91v1–5)



«Colophon»x


Microfilm Details

Reel No. B 379/6

Date of Filming 12-12-1972

Exposures 93

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 05-06-2013

Bibliography