B 379-6 Śāntihoma(krama)
Manuscript culture infobox
Filmed in: B 379/6
Title: Śāntihoma[krama]
Dimensions: 40.5 x 5.8 cm x 88 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2066
Remarks:
Reel No. B 379/6
Inventory No. 61443
Title Śāntihoma[krama]
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 40.5 x 5.8 cm
Binding Hole(s)
Folios 88
Lines per Page 5
Foliation figures in lower right-hand corner of the verso.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/2066
Manuscript Features
Index is in last two exposures.
Excerpts
«Beginning»
|| || atha śāntikahomakramo likhyate ||
homaś ca thaṇḍile eva ||
strībālaśūdramūrkhais tu hotavyaṃ pratyahaṃ yathā ||
sabhye mahānase vāpi na kuṇḍeṣu kadācana ||
iti tadanujñānāt || ||
amuka homakarmaṇi tvaṃ mama hotā bhe(!)tyukte bhavānīti pratyukte oṃ adya
divyāntarikṣabhaumānyatamotpātaśāntika homakarma kartum athavā sādhidaivata sa
pratyadhidaivata vināyakādipañcakasahita sūryyādi navagrahahomakarma kartuṃ athavā
sādhidaivatāmuka grahapūjāhomakarma kartuṃ amuka gotraṃ amuka śarmāṇaṃ brāhmaṇaṃ ebhiḥ
puṣpaphalaḥ(!)tāmbūlavāsobhir hotṛtvena tvām ahaṃ vṛṇe | iti vṛṇuyāt | oṃ vṛtosmīti prativacanaṃ || ||
oṃ yathāvihitaṃ karma kuru oṃ karavāṇītyukte | (fol. 1v1–4)
«End»
ādityābhimukhāḥ sarve sādhiṣvatyadhidevatāḥ ||
eteṣāṃ sthāpayet tatra pūjopakaraṇāni ca |
dvātriṃśad devatā hyetā āvāhya ravipūrvvikāḥ ||
puṣpacandanavastrāṇi dadyād varṇasamāni tu |
raver gguḍodanaṃ dadyāt somāya ghṛtapāyasaṃ ||
kujasya tu masūrānnaṃ kṣīrabhaktaṃ budhasya ca ||
dadhyodanaṃ tu jīvasya śukrasyātha ghṛtodanam |
kṛśaraṃ śani naivedyaṃ chāgamāṃsaṃ tu rāhave |
cittaudanaṃ tu ketubhyo nyebhyo pi ghṛtapāyasam ||
aparañ cāpi naivedyaṃ pakvānnādi phalādikam ||
vindvardhacandraśikhikoṇadhanuḥsaroja-
vyāpyābhadaṇḍamakarākṛtikhaḍgatulyāḥ |
madhyāgnidaḍadharaśarvvakuveraśakra-
toyeśarākṣasamarut su divākarādyāḥ ||
nityaṃ prati prāyaścittatayā gāyatrīdaśasahasrāṇi japet ||
grahadakṣiṇāṃ grahītur mukhaṃ dinatrayaṃ na paśyed yajamānaḥ gāyatrījapaṃ
yathāśaktikṛtavataḥ pūjā || || || thanānli madu || (fol. 91v1–5)
«Colophon»x
Microfilm Details
Reel No. B 379/6
Date of Filming 12-12-1972
Exposures 93
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 05-06-2013
Bibliography